९.१३
चरणयोर्नखरागसमृद्धिभिर्मुकुटरन्तमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥
सञ्जीविनीटीका (मल्लिनाथः) चरणयोरिति॥ शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम्। मरुतो देवाः शतमखं यथा शतक्रतुमिव। नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन्। तं प्रणेमुरित्यर्थः॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
योर्न रा मृद्धिभि
र्मुकुन्त रीचिभिस्पृ शन्
नृ यः शोरु तो था
खंण्डि पौरु षम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.