९.१०
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥
सञ्जीविनीटीका (मल्लिनाथः) अजयदिति॥ अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टानां मेदिनीमेकरथेनाजयत्। स्वयमेकरथेनाजैषीदित्यर्थथः। गजवती गजयुक्ता। जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत्। स्वयमेकंवीरस्य चमूरुपकरणमात्रमिति भावः॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
दे थे मेदि नी
मुधि नेमि धिज्य रा नः
घोस्यतु के लं
ती तीव्र या मूः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.