७.४७
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥
सञ्जीविनीटीका (मल्लिनाथः) पूर्वमिति॥ पूर्वं प्रथमं प्रहर्ताऽश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम्। मूर्च्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष। नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्(मनु.७।९३) इति निषेधादिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पू र्वंप्र र्ता घा भू यः
प्र तिप्र हा राक्षश्व सा दी
तु रं स्कन्धनिण्ण दे हं
प्र त्याश्व न्तंरिपु मा काङ्क्ष
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.