६.५०
संभाव्य र्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि! यौवनश्रीः ॥
सञ्जीविनीटीका (मल्लिनाथः) संभाव्येति॥ युवानममुं सुषेणं भर्तारं संभाव्य मत्वा। पतित्वेनाङ्गीकृत्येत्यर्थः। मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिंस्तत्तस्मिश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि!यौवनश्रीर्यौवनफलं निर्विश्यतां भुज्यताम् ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
सं भा व्य र्ता मुंयु वा नं
मृ दुप्र वा लोत्त पुष्प य्ये
वृ न्दा ने चैत्र था नू ने
नि र्विश्य तां सुन्दरि यौ श्रीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.