६.४८
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥
सञ्जीविनीटीका (मल्लिनाथः) यस्येति॥ यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना। कालिन्दी सूर्यतनया यमुना शमनस्वसा इत्यमरः (अमरकोशः १.१०.३२ ) । मथुरा नामास्य राज्ञो नगरी। तां गतापि। गङ्गाया विप्रकृष्टापीत्यर्थः। मथुरायां गङ्गाभावं सूचयतिअपिशब्दः। कालिन्दीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति। तत्कथमधुना मथुरासंभव इति चिन्त्यम्। मथुरा मधुरापुरीति शब्दभेदः। यद्वा, -साम्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति। धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः। सितासिते हि गङ्गायमुने इति घण्टापथः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्या रोस्तन्द ना नां
प्र क्षा ना द्वारिवि हा का ले
लिन्द न्याथु रां तापि
ङ्गोर्मि संक्त ले भाति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.