६.४
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः ।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥
सञ्जीविनीटीका (मल्लिनाथः) परार्ध्येति॥ परार्धअयाः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनापपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्टितवान् सोऽजः। मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह। सेनानीरग्निभूर्गुहः इत्यमरः (अमरकोशः १.१.४९ ) । भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत्। मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपगीति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
रार्ध्य र्णास्त णोन्न
मा सेदि वा न्रत्न दा नं सः
भू यिष्ठ मा सीदु मे कान्ति
र्म यू पृ ष्ठाश्रयि णागु हे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.