६.१७
विलालिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥
सञ्जीविनीटीका (मल्लिनाथः) विलासिनीति॥ अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम्। दलेऽपि बर्हम् इत्यमरः (अमरकोशः ३.३.२५१ ) । प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षघेपणैर्नखाग्रैर्विपाटयामास। अहं तव नितम्ब एवं नखव्रणादीन्दास्यामि- इति नृपाशयः। तृणच्छेदकवत् पत्रपाटकोऽयमपलक्षणकः-इतीन्दुमत्याशयः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
वि लालि नी विभ्रन्तत्र
मा पाण्डु रं केर्ह न्यः
प्रि यानि म्बोचि संनि वे शै
र्वि पा या मायु वा खा ग्रैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.