५.१७
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्टे ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥
सञ्जीविनीटीका (मल्लिनाथः) तदिति॥ तत्तस्मात्। तावदनन्यकार्यः। यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे इति विश्वः। प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद्गुर्वर्थं गुरु-धनमाहर्तुमर्जयितुं यतिष्य उद्योक्ष्ये। ते तुभ्यं स्वस्ति शुभमस्तु। नमःस्वस्ति- (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी। तथा हि-चातकोऽपि। धरणीपतितं तोयं चातकानां रुजाकरम् इतिहेतोरनन्यगतिकोऽपीत्यर्थः। निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते। अर्द गतौ याचने च इति धातुः। याचनार्थे रणेऽर्दनम् इति यादवः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
न्य स्तान्य का र्यो
गु र्वर्थ मार्तु हं ति ष्टे
स्व स्त्यस्तु ते निर्गलि ताम्बु र्भं
द्ध नं नार्दति चा कोऽपि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.