गन्धस्येत्-
(अष्टाध्यायी ५.४.१३५ ) इत्यादिनेकारादेशः समासान्तः। यद्यपि गन्धस्येत्वेः तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिग्धविवक्षायामेवेकारादेशः, तथापि निरङ्कुशाः कवयः
। तथा च माघकाव्ये(६।५०)-ववुरयुक्छदगुच्छसुगन्धयः सततगास्तगानगिरोऽलिभिः
, नैषधे च (३।९३)-अपां हि तृप्ताय न वारिधाराः स्वादुसुगन्धिः स्वदते तुषारा
इति। न कर्मधारयान्मत्वर्थीय
इति निषेधादिनिप्रत्ययपक्षोऽपि जघन्य एव। सेनायां समवेताः सैन्याः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते
इत्यमरः (अमरकोशः २.८.६१ ) । सेनाया वा
(अष्टाध्यायी ४.४.४५ ) इति ण्यप्रत्ययः। तेषां परिभोगेन कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत्। संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
---|---|---|---|---|---|---|---|
स | सै | न्य | प | रि | भो | गे | ण |
ग | ज | दा | न | सु | ग | न्धि | ना |
का | वे | रीं | स | रि | तां | प | त्युः |
श | ङ्क | नी | या | मि | वा | क | रोत् |