३.२
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥
सञ्जीविनीटीका (मल्लिनाथः) शरीरेति॥ शरीरस्य सादात् काश्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पवत् पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। तसिलादिष्वा कृत्वसुचः (अष्टाध्यायी ६.३.३५ ) इति प्रभातशब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः(अ.हृ.शा१।५०)-क्षामता गरिमा कुक्षेमूर्च्छा छर्दिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्॥ इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
री सा दाग्र भू णा
मु खे साक्ष्य लोध्र पाण्डु ना
नुप्र का शेवि चे ता का
प्र भा ल्पाशि नेर्व री
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.