सञ्जीविनीटीका (मल्लिनाथः)
ग्रहैरिति॥ ततः शच्येन्द्राण्या समा। पुलोमजा शचीन्द्राणी
इत्यमरः (अमरकोशः १.१.५५ ) । सा सुदक्षिणा समये प्रसूतिकाले सति। दशमे मासीत्यर्थः। दशमे मासि जायते
इति श्रुतिः। उच्ञ्चसंश्रयैरुञ्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। शक्तयस्तिस्रः प्रभावोत्साहमन्त्त्रजाः
इत्यमरः (अमरकोशः १.१.५५ ) । अक्षयमर्थमिव। असूत। षूङ् प्राणिगर्भविमोचने
इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम्-अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः॥
(बृ.जा.) इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उञ्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थस्थानानि च नीचानि। तत्रोञ्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुञ्चेषु परमोञ्चा नीचेषु परमनीचा इति जातकश्लोकार्थः। अत्रांशस्त्त्रिंशो भागः। यथाह नारदः-त्रिंशद्भागात्मकं लग्नम्
इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम्। तदुक्तं लघुजातके-रविणास्तमयो योगो वियोगस्तूदयो भवेत्
इति। ते च स्वोञ्चस्थाः फलान्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के-स्वोञ्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विङ्भेऽल्पं शुभं खेचरेन्द्रः। नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति॥
इति। तदिदमाह कविः-उञ्चसंश्रयैरसूर्यगैः
इति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोञ्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये-सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः॥
इति। तदिदमाह-पञ्चभिरिति ॥
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
---|
ग्र | है | स्त | तः | प | ञ्च | भि | रु | ञ्च | सं | श्र | यै |
र | सू | र्य | गैः | सू | चि | त | भा | ग्य | सं | प | दम् |
अ | सू | त | पु | त्रं | स | म | ये | श | ची | स | मा |
त्रि | सा | ध | ना | श | क्ति | रि | वा | र्थ | म | क्ष | यम् |
ज | त | ज | र |