१३.१९
क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिञ्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥
सञ्जीविनीटीका (मल्लिनाथः) क्वचिदिति॥ हे देवि! विमानं पुष्पकं मे मनसोऽभिलाषो यथआविधस्तथा प्रवर्तते पशअय। क्वचित् सुराणां पथा संचरते। क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते। समस्तृतीयायुक्तात् (अष्टाध्यायी १.३.५४ ) इति संपूर्वाञ्चरतेरात्मनेपदम् ॥
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
क्व चित्प था सं तेसु रा णां
क्व चिद्ध ना नां तांक्व चिञ्च
थावि धो मे सोऽभि ला षः
प्रर्त तेश्य थावि मा नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.