१.३२
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥
सञ्जीविनीटीका (मल्लिनाथः) कलत्रवन्तमिति॥ वसुधाधिपः। अवरोधेऽन्तः पुरवर्गे महति सत्यपि। मनस्विन्या दृढचित्तया। पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थथः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। कलत्रं श्रोणिभार्ययोः इत्यमरः (अमरकोशः ३.३.१८७ ) वसुधाधिप इत्यनेन वसुधया चेचि गम्यते ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रन्त मा त्मा
रो धेत्यपि
या मे ने स्वि न्या
क्ष्म्यासु धाधि पः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.