वेदभेदे गुप्तवादे मन्त्रः
इत्यमरः (अमरकोशः ३.३.१७५ ) । शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। इङ्गितं हृद्गतो भावो बहिराकार आकृतिः
इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। प्राक्
इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। सायंचिरं-
(अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.१३।३४४)-मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥
इति ॥
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
---|---|---|---|---|---|---|---|
त | स्य | सं | वृ | त | म | न्त्र | स्य |
गू | ढा | का | रे | ङ्गि | त | स्य | च |
फ | ला | नु | मे | याः | प्रा | र | म्भाः |
सं | स्का | राः | प्रा | क्त | ना | इ | व |