१.२
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
सञ्जीविनीटीका (मल्लिनाथः) क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। ॠदोरप् (अष्टाध्यायी ३.३.५७ ) अकर्तरि च कारके संज्ञायाम् (अष्टाध्यायी ३.३.१९ ) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ क्वशब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। ईषद्दुःसुषु- (अष्टाध्यायी ३.३.१२६ ) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। उडुपं तु प्लवः कोलः इत्यमरः (अमरकोशः १.१०.११ ) । अथवा, -चर्मावनद्धेन पानपात्रेण। चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत् इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्व सू र्यप्र वो वं शः
क्व चाल्पवि या तिः
ति ती र्षु र्दुस्त रं मो हा
दुडु पे नास्मि सा रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.