१.१
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
सञ्जीविनीटीका (मल्लिनाथः) वागर्थाविति॥ वागर्थाविव इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्, एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव, संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात नित्यः शब्दार्थसंबन्धः इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ, पिता मात्रा (अष्टाध्यायी १.२.७० ) इति द्वन्द्वैकशेषः। मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। तस्यापत्यम् (अष्टाध्यायी ४.१.९२ ) इच्यण्, टिङ्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। परम शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च पार्वतीशब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥ इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-शुभदो मो भूमिमयः इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा र्थावि सं पृ क्तौ
वा र्थप्रतित्त ये
तःपि रौ न्दे
पार्व ती मेश्व रौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.