७.२७
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगन्डलेखमाचारधूमग्रहणाद्बभूव ॥
सञ्जीविनीटीका (मल्लिनाथः) तदिति॥ तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात्। अञ्जनस्य क्लेदोऽञ्जनक्लेदः। अञ्जनभिश्रबाष्पोदकमित्यर्थः। तेन समाकुलाक्षम्। प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत् पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ञ्ज क्ले माकु ला क्षं
प्र म्ला बी जाङ्कुर्ण पू रम्
धूमु खं पान्ड ले
मा चा धूग्र णाद्ब भू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.