६.४५
सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥
सञ्जीविनीटीका (मल्लिनाथः) सेति॥ लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोवंशयोर्मातापितृकुलयोर्दीपं प्रकाशकम्। उभयवंशइत्यत्रोभयपक्षवन्निर्वाहः। शूरसेनानां देशानामधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्याऽन्तःपुरपालिकया। कर्मण्यण् (अष्टाध्यायी ३.२.१ ) टिड्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इति ङीप्। सा कुमारी जगदे ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
सा शू से नाधि तिंसु षे
मु द्दिश्य लो कान्त गी की र्तिम्
चा शु द्धो वं दी पं
शु द्धान्त क्ष्या देकु मा री
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.