छाया बाहुल्ये
(अष्टाध्यायी २.४.२२ ) इति नपुंसकत्वम्; तत्र निषण्णा इक्षुच्छायनिषादिन्यः। इक्षुच्छायानिषादिन्यः
इति स्त्त्रीलिङ्गपाठ इक्षोश्छायेति विग्रहः; अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात्। शालीन् गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्त्रियः। कर्मण्यण्
(अष्टाध्यायी ३.२.१ ) । टिड्ढाणञ-
(अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। गोप्तू रक्षकस्य तस्य रघोः। गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्घातः कथारम्भो यस्य तम्। कुमारैरपि स्तूयमानमित्यर्थः। यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम्। तत्राप्यभिविधावव्ययीभावः। आकुमारकथमुद्घातो यस्मिन् कर्मणि। गानकियाविशेषणमेतत्। स्यादभ्यादानमुद्घात आरम्भः
इत्यमरः। आकुमारकथोद्भूतम्
इति पाठे कुमारस्य सतस्तस्य कथभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ॥
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
---|---|---|---|---|---|---|---|
इ | क्षु | च्छा | य | नि | षा | दि | न्य |
स्त | स्य | गो | प्तु | र्गु | णो | द | यम् |
आ | कु | मा | र | क | थो | द्घा | तं |
शा | लि | गो | प्यो | ज | गु | र्य | शः |