१२.४९
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थइतं ददृशेऽन्यञ्च कबन्धेभ्यो न किंचन ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्मिन्निति॥ तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः। कबन्धोऽस्त्रीक्रियायुक्तमपमूर्धकलेवरम् इत्यमरः। अन्यञअचान्यत्किंचन न ददृशे। कबन्धेभअयइत्यत्र अन्यारात्- (अष्टाध्यायी २.३.२९ ) इति पञ्चमी। निःशेषं हतमित्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मि न्रा रो त्कृ त्ते
लेतिक्ष साम्
त्थ तंदृ शेऽन्य
ञ्च न्धे भ्यो किं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.