१२.१०
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥
सञ्जीविनीटीका (मल्लिनाथः) राजेति॥ तद्वियोगार्तः पुत्रवियोगदुःखितो राजिपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तम्। अमन्यत। मृत इत्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा जापिद्वि यो गा र्तः
स्मृ त्वा शा पंस्वर्म जम्
री त्या मा त्रे
शुद्धि लान्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.