३.७०
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचितः स दिलीपो यथाविधि यथाशास्त्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम्। ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि इति विश्वः। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथा हि-गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणो लुक्। इदं वनगमनं कुलव्रतम्। देव्या सह इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः(प्राय.३।४५)- सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्॥ इति। हरिणीवृत्तमेतत्। तदुक्तम्-रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा इति॥
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
वि व्या वृ त्ता त्मा थाविधि सू वे
नृतिकु दं त्त्वा यू नेसि ता वा णम्
मुनि रु च्छा यां दे व्या या शिश्रि ये
लि सा मि क्ष्वा कू णामि दंहिकुव्र तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.